
भगवद्गीता १.४
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १.४ ॥

अत्र
-
Indeclinable अव्यय
-
∴ Here, in this army
शूराः
-
शूर = brave, hero, valiant
-
Its पुल्लिङ्ग प्रथ मा बहुवचन form
-
∴ Heroes, brave ones
महेष्वासाः
-
महा (Great, large) + ईषु (arrow) + अस (wielder)
-
∴ महेष्वास = great archer
-
Its पुल्लिङ्ग प्रथमा बहुवचन Form
-
∴ Great bowmen
भीमार्जुनसमा
-
भीम + अर्जुन (dual compound)
-
समा = equal to
-
Its पुल्लिङ्ग प्रथमा बहुवचन form
-
∴ Equal to Bhima and Arjuna
युधि
-
युध् = to fight
-
Its नपुंसकलिङ्ग सप्तमी एकवचन form
-
∴ In battle
युयुधानः
-
Name of a warrior (Satyaki), a Yadava chief
-
Its पुल्लिङ्ग प्रथमा एकवचन form
विराटः
-
King of Matsya kingdom (where Pandavas stayed incognito)
-
पुल्लिङ्ग प्रथमा एकवचन
च
-
अव्यय = and
द्रुपदः
-
King of Panchala, father of Draupadi and Dhrishtadyumna
-
पुल्लिङ्ग प्रथमा एकवचन
च
-
and
महारथः
-
महा (Great) + रथ (chariot warrior)
-
Pulled from Puranic military grading: Maharathi = able to fight 72000 warriors alone
-
पुल्लिङ्ग प्रथमा एकवचन
-
∴ Great chariot-warrior

भगवद्गीता १.५
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १.५ ॥

धृष्टकेतुः
-
Name of a warrior, son of King Shishupala
-
Its पुल्लिङ्ग प्रथमा एकवचन form
चेकितानः
-
चेकितान = a king allied with the Pandavas
-
Its पुल्लिङ्ग प्रथमा एकवचन form
काशिराजः
-
King of Kashi
-
Its पुल्लिङ्ग प्रथमा एकवचन form
च
-
and
वीर्यवान्
-
वीर्य = strength + वत् (possessor of) ∴ Possessing great might
-
Its पुल्लिङ्ग प्रथमा एकवचन form
पुरुजित्
-
Name of a Pandava ally
-
पुल्लिङ्ग प्रथमा एकवचन
कुन्तिभोजः
-
Uncle of Kunti and ally of Pandavas
-
पुल्लिङ्ग प्रथमा एकवचन
च
-
and
शैब्यः
-
A king from the Shibi lineage
-
पुल्लिङ्ग प्रथमा एकवचन
च
-
and
नरपुङ्गवः
-
नर = man + पुङ्गव = bull, best among
-
∴ Best among men, a distinguished hero
-
पुल्लिङ्ग प्रथमा एकवचन

भगवद्गीता १.६
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १.६ ॥

युधामन्युः
-
Another notable warrior on the Pandava side
-
पुल्लिङ्ग प्रथमा एकवचन
च
-
and
विक्रान्तः
-
√क्रम् (to step, to stride) + वि prefix + past participle
-
∴ powerful, valiant
-
पुल्लिङ्ग प्रथमा एकवचन
उत्तमौजाः
-
A warrior from Panchala army
-
पुल्लिङ्ग प्रथमा एकवचन
च
-
and
वीर्यवान्
-
Repeated again, as above
-
पुल्लिङ्ग प्रथमा एकवचन
सौभद्रः
-
Meaning ‘Born of सुभद्रा’ or सुभद्रा पुत्र, that is, Abhimanyu
-
Its पुल्लिङ्ग प्रथमा एकवचन form
द्रौपदेयाः
-
Draupadi + अण प्रत्यय = sons of Draupadi
-
Pulled from patronymic compound
-
Its पुल्लिङ्ग प्रथमा बहुवचन form
-
∴ Draupadi's sons
च
-
and
सर्वे
-
सर्व = all (pulled from sarva-pratyaya group)
-
पुल्लिङ्ग प्रथमा बहुवचन
एव
-
Indeclinable, used for emphasis = indeed, surely
महारथाः
-
As in previous verse
-
पुल्लिङ्ग प्रथमा बहुवचन
-
∴ All of them are great chariot-warriors
Literal & Simplified Translation
In this army (अत्र), there are heroes (शूराः), great archers (महेष्वासाः), equal to Bhima and Arjuna in battle (भीमार्जुनसमा युधि). Yuyudhana, Virata, and Drupada, the great chariot-warrior. Dhrishtaketu, Chekitana, and the mighty King of Kashi. Purujit, Kuntibhoja, and the valiant king Shaibya. Yudhamanyu, the brave Uttamaujas, the son of Subhadra, and the sons of Draupadi — all are mighty chariot-warriors.